Declension table of ?kumārilabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekumārilabhaṭṭaḥ kumārilabhaṭṭau kumārilabhaṭṭāḥ
Vocativekumārilabhaṭṭa kumārilabhaṭṭau kumārilabhaṭṭāḥ
Accusativekumārilabhaṭṭam kumārilabhaṭṭau kumārilabhaṭṭān
Instrumentalkumārilabhaṭṭena kumārilabhaṭṭābhyām kumārilabhaṭṭaiḥ kumārilabhaṭṭebhiḥ
Dativekumārilabhaṭṭāya kumārilabhaṭṭābhyām kumārilabhaṭṭebhyaḥ
Ablativekumārilabhaṭṭāt kumārilabhaṭṭābhyām kumārilabhaṭṭebhyaḥ
Genitivekumārilabhaṭṭasya kumārilabhaṭṭayoḥ kumārilabhaṭṭānām
Locativekumārilabhaṭṭe kumārilabhaṭṭayoḥ kumārilabhaṭṭeṣu

Compound kumārilabhaṭṭa -

Adverb -kumārilabhaṭṭam -kumārilabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria