Declension table of ?kumārīśvaśura

Deva

MasculineSingularDualPlural
Nominativekumārīśvaśuraḥ kumārīśvaśurau kumārīśvaśurāḥ
Vocativekumārīśvaśura kumārīśvaśurau kumārīśvaśurāḥ
Accusativekumārīśvaśuram kumārīśvaśurau kumārīśvaśurān
Instrumentalkumārīśvaśureṇa kumārīśvaśurābhyām kumārīśvaśuraiḥ kumārīśvaśurebhiḥ
Dativekumārīśvaśurāya kumārīśvaśurābhyām kumārīśvaśurebhyaḥ
Ablativekumārīśvaśurāt kumārīśvaśurābhyām kumārīśvaśurebhyaḥ
Genitivekumārīśvaśurasya kumārīśvaśurayoḥ kumārīśvaśurāṇām
Locativekumārīśvaśure kumārīśvaśurayoḥ kumārīśvaśureṣu

Compound kumārīśvaśura -

Adverb -kumārīśvaśuram -kumārīśvaśurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria