Declension table of ?kumārīputra

Deva

MasculineSingularDualPlural
Nominativekumārīputraḥ kumārīputrau kumārīputrāḥ
Vocativekumārīputra kumārīputrau kumārīputrāḥ
Accusativekumārīputram kumārīputrau kumārīputrān
Instrumentalkumārīputreṇa kumārīputrābhyām kumārīputraiḥ kumārīputrebhiḥ
Dativekumārīputrāya kumārīputrābhyām kumārīputrebhyaḥ
Ablativekumārīputrāt kumārīputrābhyām kumārīputrebhyaḥ
Genitivekumārīputrasya kumārīputrayoḥ kumārīputrāṇām
Locativekumārīputre kumārīputrayoḥ kumārīputreṣu

Compound kumārīputra -

Adverb -kumārīputram -kumārīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria