Declension table of ?kumārīpura

Deva

NeuterSingularDualPlural
Nominativekumārīpuram kumārīpure kumārīpurāṇi
Vocativekumārīpura kumārīpure kumārīpurāṇi
Accusativekumārīpuram kumārīpure kumārīpurāṇi
Instrumentalkumārīpureṇa kumārīpurābhyām kumārīpuraiḥ
Dativekumārīpurāya kumārīpurābhyām kumārīpurebhyaḥ
Ablativekumārīpurāt kumārīpurābhyām kumārīpurebhyaḥ
Genitivekumārīpurasya kumārīpurayoḥ kumārīpurāṇām
Locativekumārīpure kumārīpurayoḥ kumārīpureṣu

Compound kumārīpura -

Adverb -kumārīpuram -kumārīpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria