Declension table of ?kumārībhāva

Deva

MasculineSingularDualPlural
Nominativekumārībhāvaḥ kumārībhāvau kumārībhāvāḥ
Vocativekumārībhāva kumārībhāvau kumārībhāvāḥ
Accusativekumārībhāvam kumārībhāvau kumārībhāvān
Instrumentalkumārībhāveṇa kumārībhāvābhyām kumārībhāvaiḥ kumārībhāvebhiḥ
Dativekumārībhāvāya kumārībhāvābhyām kumārībhāvebhyaḥ
Ablativekumārībhāvāt kumārībhāvābhyām kumārībhāvebhyaḥ
Genitivekumārībhāvasya kumārībhāvayoḥ kumārībhāvāṇām
Locativekumārībhāve kumārībhāvayoḥ kumārībhāveṣu

Compound kumārībhāva -

Adverb -kumārībhāvam -kumārībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria