Declension table of ?kumāravat

Deva

MasculineSingularDualPlural
Nominativekumāravān kumāravantau kumāravantaḥ
Vocativekumāravan kumāravantau kumāravantaḥ
Accusativekumāravantam kumāravantau kumāravataḥ
Instrumentalkumāravatā kumāravadbhyām kumāravadbhiḥ
Dativekumāravate kumāravadbhyām kumāravadbhyaḥ
Ablativekumāravataḥ kumāravadbhyām kumāravadbhyaḥ
Genitivekumāravataḥ kumāravatoḥ kumāravatām
Locativekumāravati kumāravatoḥ kumāravatsu

Compound kumāravat -

Adverb -kumāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria