Declension table of ?kumāravāhin

Deva

MasculineSingularDualPlural
Nominativekumāravāhī kumāravāhiṇau kumāravāhiṇaḥ
Vocativekumāravāhin kumāravāhiṇau kumāravāhiṇaḥ
Accusativekumāravāhiṇam kumāravāhiṇau kumāravāhiṇaḥ
Instrumentalkumāravāhiṇā kumāravāhibhyām kumāravāhibhiḥ
Dativekumāravāhiṇe kumāravāhibhyām kumāravāhibhyaḥ
Ablativekumāravāhiṇaḥ kumāravāhibhyām kumāravāhibhyaḥ
Genitivekumāravāhiṇaḥ kumāravāhiṇoḥ kumāravāhiṇām
Locativekumāravāhiṇi kumāravāhiṇoḥ kumāravāhiṣu

Compound kumāravāhi -

Adverb -kumāravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria