Declension table of ?kumārasvāmin

Deva

MasculineSingularDualPlural
Nominativekumārasvāmī kumārasvāminau kumārasvāminaḥ
Vocativekumārasvāmin kumārasvāminau kumārasvāminaḥ
Accusativekumārasvāminam kumārasvāminau kumārasvāminaḥ
Instrumentalkumārasvāminā kumārasvāmibhyām kumārasvāmibhiḥ
Dativekumārasvāmine kumārasvāmibhyām kumārasvāmibhyaḥ
Ablativekumārasvāminaḥ kumārasvāmibhyām kumārasvāmibhyaḥ
Genitivekumārasvāminaḥ kumārasvāminoḥ kumārasvāminām
Locativekumārasvāmini kumārasvāminoḥ kumārasvāmiṣu

Compound kumārasvāmi -

Adverb -kumārasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria