Declension table of ?kumārasiṃha

Deva

MasculineSingularDualPlural
Nominativekumārasiṃhaḥ kumārasiṃhau kumārasiṃhāḥ
Vocativekumārasiṃha kumārasiṃhau kumārasiṃhāḥ
Accusativekumārasiṃham kumārasiṃhau kumārasiṃhān
Instrumentalkumārasiṃhena kumārasiṃhābhyām kumārasiṃhaiḥ kumārasiṃhebhiḥ
Dativekumārasiṃhāya kumārasiṃhābhyām kumārasiṃhebhyaḥ
Ablativekumārasiṃhāt kumārasiṃhābhyām kumārasiṃhebhyaḥ
Genitivekumārasiṃhasya kumārasiṃhayoḥ kumārasiṃhānām
Locativekumārasiṃhe kumārasiṃhayoḥ kumārasiṃheṣu

Compound kumārasiṃha -

Adverb -kumārasiṃham -kumārasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria