Declension table of ?kumārasena

Deva

MasculineSingularDualPlural
Nominativekumārasenaḥ kumārasenau kumārasenāḥ
Vocativekumārasena kumārasenau kumārasenāḥ
Accusativekumārasenam kumārasenau kumārasenān
Instrumentalkumārasenena kumārasenābhyām kumārasenaiḥ kumārasenebhiḥ
Dativekumārasenāya kumārasenābhyām kumārasenebhyaḥ
Ablativekumārasenāt kumārasenābhyām kumārasenebhyaḥ
Genitivekumārasenasya kumārasenayoḥ kumārasenānām
Locativekumārasene kumārasenayoḥ kumāraseneṣu

Compound kumārasena -

Adverb -kumārasenam -kumārasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria