Declension table of kumārasambhava

Deva

MasculineSingularDualPlural
Nominativekumārasambhavaḥ kumārasambhavau kumārasambhavāḥ
Vocativekumārasambhava kumārasambhavau kumārasambhavāḥ
Accusativekumārasambhavam kumārasambhavau kumārasambhavān
Instrumentalkumārasambhavena kumārasambhavābhyām kumārasambhavaiḥ kumārasambhavebhiḥ
Dativekumārasambhavāya kumārasambhavābhyām kumārasambhavebhyaḥ
Ablativekumārasambhavāt kumārasambhavābhyām kumārasambhavebhyaḥ
Genitivekumārasambhavasya kumārasambhavayoḥ kumārasambhavānām
Locativekumārasambhave kumārasambhavayoḥ kumārasambhaveṣu

Compound kumārasambhava -

Adverb -kumārasambhavam -kumārasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria