Declension table of ?kumārapravrajitā

Deva

FeminineSingularDualPlural
Nominativekumārapravrajitā kumārapravrajite kumārapravrajitāḥ
Vocativekumārapravrajite kumārapravrajite kumārapravrajitāḥ
Accusativekumārapravrajitām kumārapravrajite kumārapravrajitāḥ
Instrumentalkumārapravrajitayā kumārapravrajitābhyām kumārapravrajitābhiḥ
Dativekumārapravrajitāyai kumārapravrajitābhyām kumārapravrajitābhyaḥ
Ablativekumārapravrajitāyāḥ kumārapravrajitābhyām kumārapravrajitābhyaḥ
Genitivekumārapravrajitāyāḥ kumārapravrajitayoḥ kumārapravrajitānām
Locativekumārapravrajitāyām kumārapravrajitayoḥ kumārapravrajitāsu

Adverb -kumārapravrajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria