Declension table of ?kumāranipuṇa

Deva

MasculineSingularDualPlural
Nominativekumāranipuṇaḥ kumāranipuṇau kumāranipuṇāḥ
Vocativekumāranipuṇa kumāranipuṇau kumāranipuṇāḥ
Accusativekumāranipuṇam kumāranipuṇau kumāranipuṇān
Instrumentalkumāranipuṇena kumāranipuṇābhyām kumāranipuṇaiḥ kumāranipuṇebhiḥ
Dativekumāranipuṇāya kumāranipuṇābhyām kumāranipuṇebhyaḥ
Ablativekumāranipuṇāt kumāranipuṇābhyām kumāranipuṇebhyaḥ
Genitivekumāranipuṇasya kumāranipuṇayoḥ kumāranipuṇānām
Locativekumāranipuṇe kumāranipuṇayoḥ kumāranipuṇeṣu

Compound kumāranipuṇa -

Adverb -kumāranipuṇam -kumāranipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria