Declension table of kumārajīva

Deva

MasculineSingularDualPlural
Nominativekumārajīvaḥ kumārajīvau kumārajīvāḥ
Vocativekumārajīva kumārajīvau kumārajīvāḥ
Accusativekumārajīvam kumārajīvau kumārajīvān
Instrumentalkumārajīvena kumārajīvābhyām kumārajīvaiḥ kumārajīvebhiḥ
Dativekumārajīvāya kumārajīvābhyām kumārajīvebhyaḥ
Ablativekumārajīvāt kumārajīvābhyām kumārajīvebhyaḥ
Genitivekumārajīvasya kumārajīvayoḥ kumārajīvānām
Locativekumārajīve kumārajīvayoḥ kumārajīveṣu

Compound kumārajīva -

Adverb -kumārajīvam -kumārajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria