Declension table of ?kumārahārita

Deva

MasculineSingularDualPlural
Nominativekumārahāritaḥ kumārahāritau kumārahāritāḥ
Vocativekumārahārita kumārahāritau kumārahāritāḥ
Accusativekumārahāritam kumārahāritau kumārahāritān
Instrumentalkumārahāritena kumārahāritābhyām kumārahāritaiḥ kumārahāritebhiḥ
Dativekumārahāritāya kumārahāritābhyām kumārahāritebhyaḥ
Ablativekumārahāritāt kumārahāritābhyām kumārahāritebhyaḥ
Genitivekumārahāritasya kumārahāritayoḥ kumārahāritānām
Locativekumārahārite kumārahāritayoḥ kumārahāriteṣu

Compound kumārahārita -

Adverb -kumārahāritam -kumārahāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria