Declension table of ?kumāraghātin

Deva

MasculineSingularDualPlural
Nominativekumāraghātī kumāraghātinau kumāraghātinaḥ
Vocativekumāraghātin kumāraghātinau kumāraghātinaḥ
Accusativekumāraghātinam kumāraghātinau kumāraghātinaḥ
Instrumentalkumāraghātinā kumāraghātibhyām kumāraghātibhiḥ
Dativekumāraghātine kumāraghātibhyām kumāraghātibhyaḥ
Ablativekumāraghātinaḥ kumāraghātibhyām kumāraghātibhyaḥ
Genitivekumāraghātinaḥ kumāraghātinoḥ kumāraghātinām
Locativekumāraghātini kumāraghātinoḥ kumāraghātiṣu

Compound kumāraghāti -

Adverb -kumāraghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria