Declension table of ?kumāradeṣṇa

Deva

MasculineSingularDualPlural
Nominativekumāradeṣṇaḥ kumāradeṣṇau kumāradeṣṇāḥ
Vocativekumāradeṣṇa kumāradeṣṇau kumāradeṣṇāḥ
Accusativekumāradeṣṇam kumāradeṣṇau kumāradeṣṇān
Instrumentalkumāradeṣṇena kumāradeṣṇābhyām kumāradeṣṇaiḥ kumāradeṣṇebhiḥ
Dativekumāradeṣṇāya kumāradeṣṇābhyām kumāradeṣṇebhyaḥ
Ablativekumāradeṣṇāt kumāradeṣṇābhyām kumāradeṣṇebhyaḥ
Genitivekumāradeṣṇasya kumāradeṣṇayoḥ kumāradeṣṇānām
Locativekumāradeṣṇe kumāradeṣṇayoḥ kumāradeṣṇeṣu

Compound kumāradeṣṇa -

Adverb -kumāradeṣṇam -kumāradeṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria