Declension table of ?kumāradarśana

Deva

MasculineSingularDualPlural
Nominativekumāradarśanaḥ kumāradarśanau kumāradarśanāḥ
Vocativekumāradarśana kumāradarśanau kumāradarśanāḥ
Accusativekumāradarśanam kumāradarśanau kumāradarśanān
Instrumentalkumāradarśanena kumāradarśanābhyām kumāradarśanaiḥ kumāradarśanebhiḥ
Dativekumāradarśanāya kumāradarśanābhyām kumāradarśanebhyaḥ
Ablativekumāradarśanāt kumāradarśanābhyām kumāradarśanebhyaḥ
Genitivekumāradarśanasya kumāradarśanayoḥ kumāradarśanānām
Locativekumāradarśane kumāradarśanayoḥ kumāradarśaneṣu

Compound kumāradarśana -

Adverb -kumāradarśanam -kumāradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria