Declension table of ?kumāracapalā

Deva

FeminineSingularDualPlural
Nominativekumāracapalā kumāracapale kumāracapalāḥ
Vocativekumāracapale kumāracapale kumāracapalāḥ
Accusativekumāracapalām kumāracapale kumāracapalāḥ
Instrumentalkumāracapalayā kumāracapalābhyām kumāracapalābhiḥ
Dativekumāracapalāyai kumāracapalābhyām kumāracapalābhyaḥ
Ablativekumāracapalāyāḥ kumāracapalābhyām kumāracapalābhyaḥ
Genitivekumāracapalāyāḥ kumāracapalayoḥ kumāracapalānām
Locativekumāracapalāyām kumāracapalayoḥ kumāracapalāsu

Adverb -kumāracapalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria