Declension table of ?kumāracapala

Deva

MasculineSingularDualPlural
Nominativekumāracapalaḥ kumāracapalau kumāracapalāḥ
Vocativekumāracapala kumāracapalau kumāracapalāḥ
Accusativekumāracapalam kumāracapalau kumāracapalān
Instrumentalkumāracapalena kumāracapalābhyām kumāracapalaiḥ kumāracapalebhiḥ
Dativekumāracapalāya kumāracapalābhyām kumāracapalebhyaḥ
Ablativekumāracapalāt kumāracapalābhyām kumāracapalebhyaḥ
Genitivekumāracapalasya kumāracapalayoḥ kumāracapalānām
Locativekumāracapale kumāracapalayoḥ kumāracapaleṣu

Compound kumāracapala -

Adverb -kumāracapalam -kumāracapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria