Declension table of ?kumārabrahmacāriṇī

Deva

FeminineSingularDualPlural
Nominativekumārabrahmacāriṇī kumārabrahmacāriṇyau kumārabrahmacāriṇyaḥ
Vocativekumārabrahmacāriṇi kumārabrahmacāriṇyau kumārabrahmacāriṇyaḥ
Accusativekumārabrahmacāriṇīm kumārabrahmacāriṇyau kumārabrahmacāriṇīḥ
Instrumentalkumārabrahmacāriṇyā kumārabrahmacāriṇībhyām kumārabrahmacāriṇībhiḥ
Dativekumārabrahmacāriṇyai kumārabrahmacāriṇībhyām kumārabrahmacāriṇībhyaḥ
Ablativekumārabrahmacāriṇyāḥ kumārabrahmacāriṇībhyām kumārabrahmacāriṇībhyaḥ
Genitivekumārabrahmacāriṇyāḥ kumārabrahmacāriṇyoḥ kumārabrahmacāriṇīnām
Locativekumārabrahmacāriṇyām kumārabrahmacāriṇyoḥ kumārabrahmacāriṇīṣu

Compound kumārabrahmacāriṇi - kumārabrahmacāriṇī -

Adverb -kumārabrahmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria