Declension table of ?kumārabhṛtyā

Deva

FeminineSingularDualPlural
Nominativekumārabhṛtyā kumārabhṛtye kumārabhṛtyāḥ
Vocativekumārabhṛtye kumārabhṛtye kumārabhṛtyāḥ
Accusativekumārabhṛtyām kumārabhṛtye kumārabhṛtyāḥ
Instrumentalkumārabhṛtyayā kumārabhṛtyābhyām kumārabhṛtyābhiḥ
Dativekumārabhṛtyāyai kumārabhṛtyābhyām kumārabhṛtyābhyaḥ
Ablativekumārabhṛtyāyāḥ kumārabhṛtyābhyām kumārabhṛtyābhyaḥ
Genitivekumārabhṛtyāyāḥ kumārabhṛtyayoḥ kumārabhṛtyānām
Locativekumārabhṛtyāyām kumārabhṛtyayoḥ kumārabhṛtyāsu

Adverb -kumārabhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria