Declension table of ?kumārabandhakī

Deva

FeminineSingularDualPlural
Nominativekumārabandhakī kumārabandhakyau kumārabandhakyaḥ
Vocativekumārabandhaki kumārabandhakyau kumārabandhakyaḥ
Accusativekumārabandhakīm kumārabandhakyau kumārabandhakīḥ
Instrumentalkumārabandhakyā kumārabandhakībhyām kumārabandhakībhiḥ
Dativekumārabandhakyai kumārabandhakībhyām kumārabandhakībhyaḥ
Ablativekumārabandhakyāḥ kumārabandhakībhyām kumārabandhakībhyaḥ
Genitivekumārabandhakyāḥ kumārabandhakyoḥ kumārabandhakīnām
Locativekumārabandhakyām kumārabandhakyoḥ kumārabandhakīṣu

Compound kumārabandhaki - kumārabandhakī -

Adverb -kumārabandhaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria