Declension table of ?kumārādhyāpaka

Deva

MasculineSingularDualPlural
Nominativekumārādhyāpakaḥ kumārādhyāpakau kumārādhyāpakāḥ
Vocativekumārādhyāpaka kumārādhyāpakau kumārādhyāpakāḥ
Accusativekumārādhyāpakam kumārādhyāpakau kumārādhyāpakān
Instrumentalkumārādhyāpakena kumārādhyāpakābhyām kumārādhyāpakaiḥ kumārādhyāpakebhiḥ
Dativekumārādhyāpakāya kumārādhyāpakābhyām kumārādhyāpakebhyaḥ
Ablativekumārādhyāpakāt kumārādhyāpakābhyām kumārādhyāpakebhyaḥ
Genitivekumārādhyāpakasya kumārādhyāpakayoḥ kumārādhyāpakānām
Locativekumārādhyāpake kumārādhyāpakayoḥ kumārādhyāpakeṣu

Compound kumārādhyāpaka -

Adverb -kumārādhyāpakam -kumārādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria