Declension table of ?kumārābhirūpaka

Deva

MasculineSingularDualPlural
Nominativekumārābhirūpakaḥ kumārābhirūpakau kumārābhirūpakāḥ
Vocativekumārābhirūpaka kumārābhirūpakau kumārābhirūpakāḥ
Accusativekumārābhirūpakam kumārābhirūpakau kumārābhirūpakān
Instrumentalkumārābhirūpakeṇa kumārābhirūpakābhyām kumārābhirūpakaiḥ kumārābhirūpakebhiḥ
Dativekumārābhirūpakāya kumārābhirūpakābhyām kumārābhirūpakebhyaḥ
Ablativekumārābhirūpakāt kumārābhirūpakābhyām kumārābhirūpakebhyaḥ
Genitivekumārābhirūpakasya kumārābhirūpakayoḥ kumārābhirūpakāṇām
Locativekumārābhirūpake kumārābhirūpakayoḥ kumārābhirūpakeṣu

Compound kumārābhirūpaka -

Adverb -kumārābhirūpakam -kumārābhirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria