Declension table of ?kumārābhiṣeka

Deva

MasculineSingularDualPlural
Nominativekumārābhiṣekaḥ kumārābhiṣekau kumārābhiṣekāḥ
Vocativekumārābhiṣeka kumārābhiṣekau kumārābhiṣekāḥ
Accusativekumārābhiṣekam kumārābhiṣekau kumārābhiṣekān
Instrumentalkumārābhiṣekeṇa kumārābhiṣekābhyām kumārābhiṣekaiḥ kumārābhiṣekebhiḥ
Dativekumārābhiṣekāya kumārābhiṣekābhyām kumārābhiṣekebhyaḥ
Ablativekumārābhiṣekāt kumārābhiṣekābhyām kumārābhiṣekebhyaḥ
Genitivekumārābhiṣekasya kumārābhiṣekayoḥ kumārābhiṣekāṇām
Locativekumārābhiṣeke kumārābhiṣekayoḥ kumārābhiṣekeṣu

Compound kumārābhiṣeka -

Adverb -kumārābhiṣekam -kumārābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria