Declension table of ?kumālana

Deva

MasculineSingularDualPlural
Nominativekumālanaḥ kumālanau kumālanāḥ
Vocativekumālana kumālanau kumālanāḥ
Accusativekumālanam kumālanau kumālanān
Instrumentalkumālanena kumālanābhyām kumālanaiḥ kumālanebhiḥ
Dativekumālanāya kumālanābhyām kumālanebhyaḥ
Ablativekumālanāt kumālanābhyām kumālanebhyaḥ
Genitivekumālanasya kumālanayoḥ kumālanānām
Locativekumālane kumālanayoḥ kumālaneṣu

Compound kumālana -

Adverb -kumālanam -kumālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria