Declension table of ?kuluṅga

Deva

MasculineSingularDualPlural
Nominativekuluṅgaḥ kuluṅgau kuluṅgāḥ
Vocativekuluṅga kuluṅgau kuluṅgāḥ
Accusativekuluṅgam kuluṅgau kuluṅgān
Instrumentalkuluṅgena kuluṅgābhyām kuluṅgaiḥ kuluṅgebhiḥ
Dativekuluṅgāya kuluṅgābhyām kuluṅgebhyaḥ
Ablativekuluṅgāt kuluṅgābhyām kuluṅgebhyaḥ
Genitivekuluṅgasya kuluṅgayoḥ kuluṅgānām
Locativekuluṅge kuluṅgayoḥ kuluṅgeṣu

Compound kuluṅga -

Adverb -kuluṅgam -kuluṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria