Declension table of ?kulodvaha

Deva

MasculineSingularDualPlural
Nominativekulodvahaḥ kulodvahau kulodvahāḥ
Vocativekulodvaha kulodvahau kulodvahāḥ
Accusativekulodvaham kulodvahau kulodvahān
Instrumentalkulodvahena kulodvahābhyām kulodvahaiḥ kulodvahebhiḥ
Dativekulodvahāya kulodvahābhyām kulodvahebhyaḥ
Ablativekulodvahāt kulodvahābhyām kulodvahebhyaḥ
Genitivekulodvahasya kulodvahayoḥ kulodvahānām
Locativekulodvahe kulodvahayoḥ kulodvaheṣu

Compound kulodvaha -

Adverb -kulodvaham -kulodvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria