Declension table of ?kulodbhūtā

Deva

FeminineSingularDualPlural
Nominativekulodbhūtā kulodbhūte kulodbhūtāḥ
Vocativekulodbhūte kulodbhūte kulodbhūtāḥ
Accusativekulodbhūtām kulodbhūte kulodbhūtāḥ
Instrumentalkulodbhūtayā kulodbhūtābhyām kulodbhūtābhiḥ
Dativekulodbhūtāyai kulodbhūtābhyām kulodbhūtābhyaḥ
Ablativekulodbhūtāyāḥ kulodbhūtābhyām kulodbhūtābhyaḥ
Genitivekulodbhūtāyāḥ kulodbhūtayoḥ kulodbhūtānām
Locativekulodbhūtāyām kulodbhūtayoḥ kulodbhūtāsu

Adverb -kulodbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria