Declension table of ?kulodbhūta

Deva

MasculineSingularDualPlural
Nominativekulodbhūtaḥ kulodbhūtau kulodbhūtāḥ
Vocativekulodbhūta kulodbhūtau kulodbhūtāḥ
Accusativekulodbhūtam kulodbhūtau kulodbhūtān
Instrumentalkulodbhūtena kulodbhūtābhyām kulodbhūtaiḥ kulodbhūtebhiḥ
Dativekulodbhūtāya kulodbhūtābhyām kulodbhūtebhyaḥ
Ablativekulodbhūtāt kulodbhūtābhyām kulodbhūtebhyaḥ
Genitivekulodbhūtasya kulodbhūtayoḥ kulodbhūtānām
Locativekulodbhūte kulodbhūtayoḥ kulodbhūteṣu

Compound kulodbhūta -

Adverb -kulodbhūtam -kulodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria