Declension table of ?kulodbhava

Deva

NeuterSingularDualPlural
Nominativekulodbhavam kulodbhave kulodbhavāni
Vocativekulodbhava kulodbhave kulodbhavāni
Accusativekulodbhavam kulodbhave kulodbhavāni
Instrumentalkulodbhavena kulodbhavābhyām kulodbhavaiḥ
Dativekulodbhavāya kulodbhavābhyām kulodbhavebhyaḥ
Ablativekulodbhavāt kulodbhavābhyām kulodbhavebhyaḥ
Genitivekulodbhavasya kulodbhavayoḥ kulodbhavānām
Locativekulodbhave kulodbhavayoḥ kulodbhaveṣu

Compound kulodbhava -

Adverb -kulodbhavam -kulodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria