Declension table of ?kulodbhava

Deva

MasculineSingularDualPlural
Nominativekulodbhavaḥ kulodbhavau kulodbhavāḥ
Vocativekulodbhava kulodbhavau kulodbhavāḥ
Accusativekulodbhavam kulodbhavau kulodbhavān
Instrumentalkulodbhavena kulodbhavābhyām kulodbhavaiḥ kulodbhavebhiḥ
Dativekulodbhavāya kulodbhavābhyām kulodbhavebhyaḥ
Ablativekulodbhavāt kulodbhavābhyām kulodbhavebhyaḥ
Genitivekulodbhavasya kulodbhavayoḥ kulodbhavānām
Locativekulodbhave kulodbhavayoḥ kulodbhaveṣu

Compound kulodbhava -

Adverb -kulodbhavam -kulodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria