Declension table of ?kulocitā

Deva

FeminineSingularDualPlural
Nominativekulocitā kulocite kulocitāḥ
Vocativekulocite kulocite kulocitāḥ
Accusativekulocitām kulocite kulocitāḥ
Instrumentalkulocitayā kulocitābhyām kulocitābhiḥ
Dativekulocitāyai kulocitābhyām kulocitābhyaḥ
Ablativekulocitāyāḥ kulocitābhyām kulocitābhyaḥ
Genitivekulocitāyāḥ kulocitayoḥ kulocitānām
Locativekulocitāyām kulocitayoḥ kulocitāsu

Adverb -kulocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria