Declension table of ?kulmāṣakhādā

Deva

FeminineSingularDualPlural
Nominativekulmāṣakhādā kulmāṣakhāde kulmāṣakhādāḥ
Vocativekulmāṣakhāde kulmāṣakhāde kulmāṣakhādāḥ
Accusativekulmāṣakhādām kulmāṣakhāde kulmāṣakhādāḥ
Instrumentalkulmāṣakhādayā kulmāṣakhādābhyām kulmāṣakhādābhiḥ
Dativekulmāṣakhādāyai kulmāṣakhādābhyām kulmāṣakhādābhyaḥ
Ablativekulmāṣakhādāyāḥ kulmāṣakhādābhyām kulmāṣakhādābhyaḥ
Genitivekulmāṣakhādāyāḥ kulmāṣakhādayoḥ kulmāṣakhādānām
Locativekulmāṣakhādāyām kulmāṣakhādayoḥ kulmāṣakhādāsu

Adverb -kulmāṣakhādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria