Declension table of ?kulmāṣakhāda

Deva

NeuterSingularDualPlural
Nominativekulmāṣakhādam kulmāṣakhāde kulmāṣakhādāni
Vocativekulmāṣakhāda kulmāṣakhāde kulmāṣakhādāni
Accusativekulmāṣakhādam kulmāṣakhāde kulmāṣakhādāni
Instrumentalkulmāṣakhādena kulmāṣakhādābhyām kulmāṣakhādaiḥ
Dativekulmāṣakhādāya kulmāṣakhādābhyām kulmāṣakhādebhyaḥ
Ablativekulmāṣakhādāt kulmāṣakhādābhyām kulmāṣakhādebhyaḥ
Genitivekulmāṣakhādasya kulmāṣakhādayoḥ kulmāṣakhādānām
Locativekulmāṣakhāde kulmāṣakhādayoḥ kulmāṣakhādeṣu

Compound kulmāṣakhāda -

Adverb -kulmāṣakhādam -kulmāṣakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria