Declension table of ?kuliśapāṇi

Deva

MasculineSingularDualPlural
Nominativekuliśapāṇiḥ kuliśapāṇī kuliśapāṇayaḥ
Vocativekuliśapāṇe kuliśapāṇī kuliśapāṇayaḥ
Accusativekuliśapāṇim kuliśapāṇī kuliśapāṇīn
Instrumentalkuliśapāṇinā kuliśapāṇibhyām kuliśapāṇibhiḥ
Dativekuliśapāṇaye kuliśapāṇibhyām kuliśapāṇibhyaḥ
Ablativekuliśapāṇeḥ kuliśapāṇibhyām kuliśapāṇibhyaḥ
Genitivekuliśapāṇeḥ kuliśapāṇyoḥ kuliśapāṇīnām
Locativekuliśapāṇau kuliśapāṇyoḥ kuliśapāṇiṣu

Compound kuliśapāṇi -

Adverb -kuliśapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria