Declension table of ?kuliśadhara

Deva

MasculineSingularDualPlural
Nominativekuliśadharaḥ kuliśadharau kuliśadharāḥ
Vocativekuliśadhara kuliśadharau kuliśadharāḥ
Accusativekuliśadharam kuliśadharau kuliśadharān
Instrumentalkuliśadhareṇa kuliśadharābhyām kuliśadharaiḥ kuliśadharebhiḥ
Dativekuliśadharāya kuliśadharābhyām kuliśadharebhyaḥ
Ablativekuliśadharāt kuliśadharābhyām kuliśadharebhyaḥ
Genitivekuliśadharasya kuliśadharayoḥ kuliśadharāṇām
Locativekuliśadhare kuliśadharayoḥ kuliśadhareṣu

Compound kuliśadhara -

Adverb -kuliśadharam -kuliśadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria