Declension table of ?kuliśabhṛt

Deva

MasculineSingularDualPlural
Nominativekuliśabhṛt kuliśabhṛtau kuliśabhṛtaḥ
Vocativekuliśabhṛt kuliśabhṛtau kuliśabhṛtaḥ
Accusativekuliśabhṛtam kuliśabhṛtau kuliśabhṛtaḥ
Instrumentalkuliśabhṛtā kuliśabhṛdbhyām kuliśabhṛdbhiḥ
Dativekuliśabhṛte kuliśabhṛdbhyām kuliśabhṛdbhyaḥ
Ablativekuliśabhṛtaḥ kuliśabhṛdbhyām kuliśabhṛdbhyaḥ
Genitivekuliśabhṛtaḥ kuliśabhṛtoḥ kuliśabhṛtām
Locativekuliśabhṛti kuliśabhṛtoḥ kuliśabhṛtsu

Compound kuliśabhṛt -

Adverb -kuliśabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria