Declension table of ?kuliśāṅkuśā

Deva

FeminineSingularDualPlural
Nominativekuliśāṅkuśā kuliśāṅkuśe kuliśāṅkuśāḥ
Vocativekuliśāṅkuśe kuliśāṅkuśe kuliśāṅkuśāḥ
Accusativekuliśāṅkuśām kuliśāṅkuśe kuliśāṅkuśāḥ
Instrumentalkuliśāṅkuśayā kuliśāṅkuśābhyām kuliśāṅkuśābhiḥ
Dativekuliśāṅkuśāyai kuliśāṅkuśābhyām kuliśāṅkuśābhyaḥ
Ablativekuliśāṅkuśāyāḥ kuliśāṅkuśābhyām kuliśāṅkuśābhyaḥ
Genitivekuliśāṅkuśāyāḥ kuliśāṅkuśayoḥ kuliśāṅkuśānām
Locativekuliśāṅkuśāyām kuliśāṅkuśayoḥ kuliśāṅkuśāsu

Adverb -kuliśāṅkuśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria