Declension table of ?kulīraviṣāṇikā

Deva

FeminineSingularDualPlural
Nominativekulīraviṣāṇikā kulīraviṣāṇike kulīraviṣāṇikāḥ
Vocativekulīraviṣāṇike kulīraviṣāṇike kulīraviṣāṇikāḥ
Accusativekulīraviṣāṇikām kulīraviṣāṇike kulīraviṣāṇikāḥ
Instrumentalkulīraviṣāṇikayā kulīraviṣāṇikābhyām kulīraviṣāṇikābhiḥ
Dativekulīraviṣāṇikāyai kulīraviṣāṇikābhyām kulīraviṣāṇikābhyaḥ
Ablativekulīraviṣāṇikāyāḥ kulīraviṣāṇikābhyām kulīraviṣāṇikābhyaḥ
Genitivekulīraviṣāṇikāyāḥ kulīraviṣāṇikayoḥ kulīraviṣāṇikānām
Locativekulīraviṣāṇikāyām kulīraviṣāṇikayoḥ kulīraviṣāṇikāsu

Adverb -kulīraviṣāṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria