Declension table of ?kuleśvara

Deva

MasculineSingularDualPlural
Nominativekuleśvaraḥ kuleśvarau kuleśvarāḥ
Vocativekuleśvara kuleśvarau kuleśvarāḥ
Accusativekuleśvaram kuleśvarau kuleśvarān
Instrumentalkuleśvareṇa kuleśvarābhyām kuleśvaraiḥ kuleśvarebhiḥ
Dativekuleśvarāya kuleśvarābhyām kuleśvarebhyaḥ
Ablativekuleśvarāt kuleśvarābhyām kuleśvarebhyaḥ
Genitivekuleśvarasya kuleśvarayoḥ kuleśvarāṇām
Locativekuleśvare kuleśvarayoḥ kuleśvareṣu

Compound kuleśvara -

Adverb -kuleśvaram -kuleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria