Declension table of ?kulaśreṣṭhinī

Deva

FeminineSingularDualPlural
Nominativekulaśreṣṭhinī kulaśreṣṭhinyau kulaśreṣṭhinyaḥ
Vocativekulaśreṣṭhini kulaśreṣṭhinyau kulaśreṣṭhinyaḥ
Accusativekulaśreṣṭhinīm kulaśreṣṭhinyau kulaśreṣṭhinīḥ
Instrumentalkulaśreṣṭhinyā kulaśreṣṭhinībhyām kulaśreṣṭhinībhiḥ
Dativekulaśreṣṭhinyai kulaśreṣṭhinībhyām kulaśreṣṭhinībhyaḥ
Ablativekulaśreṣṭhinyāḥ kulaśreṣṭhinībhyām kulaśreṣṭhinībhyaḥ
Genitivekulaśreṣṭhinyāḥ kulaśreṣṭhinyoḥ kulaśreṣṭhinīnām
Locativekulaśreṣṭhinyām kulaśreṣṭhinyoḥ kulaśreṣṭhinīṣu

Compound kulaśreṣṭhini - kulaśreṣṭhinī -

Adverb -kulaśreṣṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria