Declension table of ?kulaśīlavat

Deva

MasculineSingularDualPlural
Nominativekulaśīlavān kulaśīlavantau kulaśīlavantaḥ
Vocativekulaśīlavan kulaśīlavantau kulaśīlavantaḥ
Accusativekulaśīlavantam kulaśīlavantau kulaśīlavataḥ
Instrumentalkulaśīlavatā kulaśīlavadbhyām kulaśīlavadbhiḥ
Dativekulaśīlavate kulaśīlavadbhyām kulaśīlavadbhyaḥ
Ablativekulaśīlavataḥ kulaśīlavadbhyām kulaśīlavadbhyaḥ
Genitivekulaśīlavataḥ kulaśīlavatoḥ kulaśīlavatām
Locativekulaśīlavati kulaśīlavatoḥ kulaśīlavatsu

Compound kulaśīlavat -

Adverb -kulaśīlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria