Declension table of ?kulavat

Deva

NeuterSingularDualPlural
Nominativekulavat kulavantī kulavatī kulavanti
Vocativekulavat kulavantī kulavatī kulavanti
Accusativekulavat kulavantī kulavatī kulavanti
Instrumentalkulavatā kulavadbhyām kulavadbhiḥ
Dativekulavate kulavadbhyām kulavadbhyaḥ
Ablativekulavataḥ kulavadbhyām kulavadbhyaḥ
Genitivekulavataḥ kulavatoḥ kulavatām
Locativekulavati kulavatoḥ kulavatsu

Adverb -kulavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria