Declension table of ?kulavat

Deva

MasculineSingularDualPlural
Nominativekulavān kulavantau kulavantaḥ
Vocativekulavan kulavantau kulavantaḥ
Accusativekulavantam kulavantau kulavataḥ
Instrumentalkulavatā kulavadbhyām kulavadbhiḥ
Dativekulavate kulavadbhyām kulavadbhyaḥ
Ablativekulavataḥ kulavadbhyām kulavadbhyaḥ
Genitivekulavataḥ kulavatoḥ kulavatām
Locativekulavati kulavatoḥ kulavatsu

Compound kulavat -

Adverb -kulavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria