Declension table of ?kulavardhanā

Deva

FeminineSingularDualPlural
Nominativekulavardhanā kulavardhane kulavardhanāḥ
Vocativekulavardhane kulavardhane kulavardhanāḥ
Accusativekulavardhanām kulavardhane kulavardhanāḥ
Instrumentalkulavardhanayā kulavardhanābhyām kulavardhanābhiḥ
Dativekulavardhanāyai kulavardhanābhyām kulavardhanābhyaḥ
Ablativekulavardhanāyāḥ kulavardhanābhyām kulavardhanābhyaḥ
Genitivekulavardhanāyāḥ kulavardhanayoḥ kulavardhanānām
Locativekulavardhanāyām kulavardhanayoḥ kulavardhanāsu

Adverb -kulavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria