Declension table of ?kulavardhana

Deva

NeuterSingularDualPlural
Nominativekulavardhanam kulavardhane kulavardhanāni
Vocativekulavardhana kulavardhane kulavardhanāni
Accusativekulavardhanam kulavardhane kulavardhanāni
Instrumentalkulavardhanena kulavardhanābhyām kulavardhanaiḥ
Dativekulavardhanāya kulavardhanābhyām kulavardhanebhyaḥ
Ablativekulavardhanāt kulavardhanābhyām kulavardhanebhyaḥ
Genitivekulavardhanasya kulavardhanayoḥ kulavardhanānām
Locativekulavardhane kulavardhanayoḥ kulavardhaneṣu

Compound kulavardhana -

Adverb -kulavardhanam -kulavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria