Declension table of ?kulavardhana

Deva

MasculineSingularDualPlural
Nominativekulavardhanaḥ kulavardhanau kulavardhanāḥ
Vocativekulavardhana kulavardhanau kulavardhanāḥ
Accusativekulavardhanam kulavardhanau kulavardhanān
Instrumentalkulavardhanena kulavardhanābhyām kulavardhanaiḥ kulavardhanebhiḥ
Dativekulavardhanāya kulavardhanābhyām kulavardhanebhyaḥ
Ablativekulavardhanāt kulavardhanābhyām kulavardhanebhyaḥ
Genitivekulavardhanasya kulavardhanayoḥ kulavardhanānām
Locativekulavardhane kulavardhanayoḥ kulavardhaneṣu

Compound kulavardhana -

Adverb -kulavardhanam -kulavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria