Declension table of ?kulavṛddhi

Deva

FeminineSingularDualPlural
Nominativekulavṛddhiḥ kulavṛddhī kulavṛddhayaḥ
Vocativekulavṛddhe kulavṛddhī kulavṛddhayaḥ
Accusativekulavṛddhim kulavṛddhī kulavṛddhīḥ
Instrumentalkulavṛddhyā kulavṛddhibhyām kulavṛddhibhiḥ
Dativekulavṛddhyai kulavṛddhaye kulavṛddhibhyām kulavṛddhibhyaḥ
Ablativekulavṛddhyāḥ kulavṛddheḥ kulavṛddhibhyām kulavṛddhibhyaḥ
Genitivekulavṛddhyāḥ kulavṛddheḥ kulavṛddhyoḥ kulavṛddhīnām
Locativekulavṛddhyām kulavṛddhau kulavṛddhyoḥ kulavṛddhiṣu

Compound kulavṛddhi -

Adverb -kulavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria